अवनितलं पुनरवतीर्णा स्यात्

संस्कृतगङ्गाधारा
धीरभगीरथवंशोऽस्माकं
वयं तु कृतनिर्धारा: ॥

निपततु पण्डितहरशिरसि
प्रवहतु नित्यमिदं वचसि
प्रविशतु वैयाकरणमुखं
पुनरपि वहताज्जनमनसि
पुत्रसहस्रं समुद्धृतं स्यात्
यान्तु च जन्मविकारा: ॥
   
ग्रामं ग्रामं गच्छाम
संस्कृतशिक्षां यच्छाम
सर्वेषामपि तृप्तिहितार्थं
स्वक्लेशं न हि गणयेम
कृते प्रयत्ने किं न लभेत
एवं सन्ति विचारा: ॥

या माता संस्कृतिमूला
यस्या व्याप्तिस्सुविशाला
वाङ्मयरूपा सा भवतु
लसतु चिरं सा वाङ्माला
सुरवाणीं जनवाणीं कर्तुं
यतामहे कृतिशूरा: ॥


मनसा सततं स्मरणीयम्

वचसा सततं वदनीयम्

लोकहितं मम करणीयम् ॥

न भोगभवने रमणीयम्

न च सुखशयने शयनीयम् ।

अहर्निशं जागरणीयम्

लोकहितं मम करणीयम् ॥ ॥१॥


न जातु दु:खं गणनीयम्

न च निजसौख्यं मननीयम् ।

कार्यक्षेत्रे त्वरणीयम्

लोकहितं मम करणीयम् ॥ ॥२॥


दु:खसागरे तरणीयम्

कष्टपर्वते चरणीयम् ।

विपत्तिविपिने भ्रमणीयम्

लोकहितं मम करणीयम् ॥ ॥३॥


गहनारण्ये घनान्धकारे

बन्धुजना ये स्थिता गह्वरे ।

तत्र मया सञ्चरणीयम्

लोकहितं मम करणीयम् ॥४॥