Aarati of Parbati Lyrics In Devnagari

Ma Parbati ka Arati Devnagari Lyrics .


 ॐ जय पार्वती माता मैया जय पार्वती माता

ब्रह्म सनातन देवी शुभ फल की दाता 

ॐ जय पार्वती माता..............


 ॐ जय पार्वती माता मैया जय पार्वती माता

ब्रह्म सनातन देवी शुभ फल की दाता

ॐ जय पार्वती माता...................


 अरिकुल पद्म विनाशिनि जय सेवक त्राता

जग जीवन जगदम्बा, हरिहर गुण गाता

ॐ जय पार्वती माता.................


सिंह का वाहन साजे, कुण्डल है साथा

देव बंधू जस गावत, नृत्य करत ताथा

ॐ जय पार्वती माता.......................


 सतयुग रूपशील अतिसुन्दर, नाम सती कहलाता

हेमांचल घर जन्मी, सखियन संग राता

ॐ जय पार्वती माता..........................


 शुम्भ निशुम्भ विदारे, हेमांचल स्थाता

सहस्त्र भुजा तनु धरि के, चक्र लियो हाथा

ॐ जय पार्वती माता........................


सृष्टि रूप तुही जननी शिवसंग रंगराता

नन्दी भृंगी बीन लाही है हाथन मदमाता

ॐ जय पार्वती माता........................


 देवन अरज करत हम कवचित को लाता

गावत दे दे ताली, मन में रंगराता

ॐ जय पार्वती माता.......................


 श्री प्रताप आरती मैया की, जो कोई गाता

सदा सुखी नित रहता, सुख सम्पत्ति पाता

ॐ जय पार्वती माता........................


 ॐ जय पार्वती माता मैया जय पार्वती माता

ब्रह्म सनातन देवी शुभ फल की दाता

ॐ जय पार्वती माता........................




अवनितलं पुनरवतीर्णा स्यात्

संस्कृतगङ्गाधारा
धीरभगीरथवंशोऽस्माकं
वयं तु कृतनिर्धारा: ॥

निपततु पण्डितहरशिरसि
प्रवहतु नित्यमिदं वचसि
प्रविशतु वैयाकरणमुखं
पुनरपि वहताज्जनमनसि
पुत्रसहस्रं समुद्धृतं स्यात्
यान्तु च जन्मविकारा: ॥
   
ग्रामं ग्रामं गच्छाम
संस्कृतशिक्षां यच्छाम
सर्वेषामपि तृप्तिहितार्थं
स्वक्लेशं न हि गणयेम
कृते प्रयत्ने किं न लभेत
एवं सन्ति विचारा: ॥

या माता संस्कृतिमूला
यस्या व्याप्तिस्सुविशाला
वाङ्मयरूपा सा भवतु
लसतु चिरं सा वाङ्माला
सुरवाणीं जनवाणीं कर्तुं
यतामहे कृतिशूरा: ॥


मनसा सततं स्मरणीयम्

वचसा सततं वदनीयम्

लोकहितं मम करणीयम् ॥

न भोगभवने रमणीयम्

न च सुखशयने शयनीयम् ।

अहर्निशं जागरणीयम्

लोकहितं मम करणीयम् ॥ ॥१॥


न जातु दु:खं गणनीयम्

न च निजसौख्यं मननीयम् ।

कार्यक्षेत्रे त्वरणीयम्

लोकहितं मम करणीयम् ॥ ॥२॥


दु:खसागरे तरणीयम्

कष्टपर्वते चरणीयम् ।

विपत्तिविपिने भ्रमणीयम्

लोकहितं मम करणीयम् ॥ ॥३॥


गहनारण्ये घनान्धकारे

बन्धुजना ये स्थिता गह्वरे ।

तत्र मया सञ्चरणीयम्

लोकहितं मम करणीयम् ॥४॥